Declension table of ?attrīṇi

Deva

MasculineSingularDualPlural
Nominativeattrīṇiḥ attrīṇī attrīṇayaḥ
Vocativeattrīṇe attrīṇī attrīṇayaḥ
Accusativeattrīṇim attrīṇī attrīṇīn
Instrumentalattrīṇinā attrīṇibhyām attrīṇibhiḥ
Dativeattrīṇaye attrīṇibhyām attrīṇibhyaḥ
Ablativeattrīṇeḥ attrīṇibhyām attrīṇibhyaḥ
Genitiveattrīṇeḥ attrīṇyoḥ attrīṇīnām
Locativeattrīṇau attrīṇyoḥ attrīṇiṣu

Compound attrīṇi -

Adverb -attrīṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria