Declension table of ?atrisaṃhitā

Deva

FeminineSingularDualPlural
Nominativeatrisaṃhitā atrisaṃhite atrisaṃhitāḥ
Vocativeatrisaṃhite atrisaṃhite atrisaṃhitāḥ
Accusativeatrisaṃhitām atrisaṃhite atrisaṃhitāḥ
Instrumentalatrisaṃhitayā atrisaṃhitābhyām atrisaṃhitābhiḥ
Dativeatrisaṃhitāyai atrisaṃhitābhyām atrisaṃhitābhyaḥ
Ablativeatrisaṃhitāyāḥ atrisaṃhitābhyām atrisaṃhitābhyaḥ
Genitiveatrisaṃhitāyāḥ atrisaṃhitayoḥ atrisaṃhitānām
Locativeatrisaṃhitāyām atrisaṃhitayoḥ atrisaṃhitāsu

Adverb -atrisaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria