Declension table of ?atratya

Deva

NeuterSingularDualPlural
Nominativeatratyam atratye atratyāni
Vocativeatratya atratye atratyāni
Accusativeatratyam atratye atratyāni
Instrumentalatratyena atratyābhyām atratyaiḥ
Dativeatratyāya atratyābhyām atratyebhyaḥ
Ablativeatratyāt atratyābhyām atratyebhyaḥ
Genitiveatratyasya atratyayoḥ atratyānām
Locativeatratye atratyayoḥ atratyeṣu

Compound atratya -

Adverb -atratyam -atratyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria