Declension table of ?atratya

Deva

MasculineSingularDualPlural
Nominativeatratyaḥ atratyau atratyāḥ
Vocativeatratya atratyau atratyāḥ
Accusativeatratyam atratyau atratyān
Instrumentalatratyena atratyābhyām atratyaiḥ atratyebhiḥ
Dativeatratyāya atratyābhyām atratyebhyaḥ
Ablativeatratyāt atratyābhyām atratyebhyaḥ
Genitiveatratyasya atratyayoḥ atratyānām
Locativeatratye atratyayoḥ atratyeṣu

Compound atratya -

Adverb -atratyam -atratyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria