Declension table of ?atrasyat

Deva

MasculineSingularDualPlural
Nominativeatrasyan atrasyantau atrasyantaḥ
Vocativeatrasyan atrasyantau atrasyantaḥ
Accusativeatrasyantam atrasyantau atrasyataḥ
Instrumentalatrasyatā atrasyadbhyām atrasyadbhiḥ
Dativeatrasyate atrasyadbhyām atrasyadbhyaḥ
Ablativeatrasyataḥ atrasyadbhyām atrasyadbhyaḥ
Genitiveatrasyataḥ atrasyatoḥ atrasyatām
Locativeatrasyati atrasyatoḥ atrasyatsu

Compound atrasyat -

Adverb -atrasyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria