Declension table of ?atrasnu

Deva

MasculineSingularDualPlural
Nominativeatrasnuḥ atrasnū atrasnavaḥ
Vocativeatrasno atrasnū atrasnavaḥ
Accusativeatrasnum atrasnū atrasnūn
Instrumentalatrasnunā atrasnubhyām atrasnubhiḥ
Dativeatrasnave atrasnubhyām atrasnubhyaḥ
Ablativeatrasnoḥ atrasnubhyām atrasnubhyaḥ
Genitiveatrasnoḥ atrasnvoḥ atrasnūnām
Locativeatrasnau atrasnvoḥ atrasnuṣu

Compound atrasnu -

Adverb -atrasnu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria