Declension table of ?atrapu

Deva

NeuterSingularDualPlural
Nominativeatrapu atrapuṇī atrapūṇi
Vocativeatrapu atrapuṇī atrapūṇi
Accusativeatrapu atrapuṇī atrapūṇi
Instrumentalatrapuṇā atrapubhyām atrapubhiḥ
Dativeatrapuṇe atrapubhyām atrapubhyaḥ
Ablativeatrapuṇaḥ atrapubhyām atrapubhyaḥ
Genitiveatrapuṇaḥ atrapuṇoḥ atrapūṇām
Locativeatrapuṇi atrapuṇoḥ atrapuṣu

Compound atrapu -

Adverb -atrapu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria