Declension table of ?atrabhavatā

Deva

FeminineSingularDualPlural
Nominativeatrabhavatā atrabhavate atrabhavatāḥ
Vocativeatrabhavate atrabhavate atrabhavatāḥ
Accusativeatrabhavatām atrabhavate atrabhavatāḥ
Instrumentalatrabhavatayā atrabhavatābhyām atrabhavatābhiḥ
Dativeatrabhavatāyai atrabhavatābhyām atrabhavatābhyaḥ
Ablativeatrabhavatāyāḥ atrabhavatābhyām atrabhavatābhyaḥ
Genitiveatrabhavatāyāḥ atrabhavatayoḥ atrabhavatānām
Locativeatrabhavatāyām atrabhavatayoḥ atrabhavatāsu

Adverb -atrabhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria