Declension table of ?atoṣaṇīya

Deva

NeuterSingularDualPlural
Nominativeatoṣaṇīyam atoṣaṇīye atoṣaṇīyāni
Vocativeatoṣaṇīya atoṣaṇīye atoṣaṇīyāni
Accusativeatoṣaṇīyam atoṣaṇīye atoṣaṇīyāni
Instrumentalatoṣaṇīyena atoṣaṇīyābhyām atoṣaṇīyaiḥ
Dativeatoṣaṇīyāya atoṣaṇīyābhyām atoṣaṇīyebhyaḥ
Ablativeatoṣaṇīyāt atoṣaṇīyābhyām atoṣaṇīyebhyaḥ
Genitiveatoṣaṇīyasya atoṣaṇīyayoḥ atoṣaṇīyānām
Locativeatoṣaṇīye atoṣaṇīyayoḥ atoṣaṇīyeṣu

Compound atoṣaṇīya -

Adverb -atoṣaṇīyam -atoṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria