Declension table of ?atkīla

Deva

MasculineSingularDualPlural
Nominativeatkīlaḥ atkīlau atkīlāḥ
Vocativeatkīla atkīlau atkīlāḥ
Accusativeatkīlam atkīlau atkīlān
Instrumentalatkīlena atkīlābhyām atkīlaiḥ atkīlebhiḥ
Dativeatkīlāya atkīlābhyām atkīlebhyaḥ
Ablativeatkīlāt atkīlābhyām atkīlebhyaḥ
Genitiveatkīlasya atkīlayoḥ atkīlānām
Locativeatkīle atkīlayoḥ atkīleṣu

Compound atkīla -

Adverb -atkīlam -atkīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria