Declension table of ?atka

Deva

MasculineSingularDualPlural
Nominativeatkaḥ atkau atkāḥ
Vocativeatka atkau atkāḥ
Accusativeatkam atkau atkān
Instrumentalatkena atkābhyām atkaiḥ atkebhiḥ
Dativeatkāya atkābhyām atkebhyaḥ
Ablativeatkāt atkābhyām atkebhyaḥ
Genitiveatkasya atkayoḥ atkānām
Locativeatke atkayoḥ atkeṣu

Compound atka -

Adverb -atkam -atkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria