Declension table of ?atiśva

Deva

MasculineSingularDualPlural
Nominativeatiśvaḥ atiśvau atiśvāḥ
Vocativeatiśva atiśvau atiśvāḥ
Accusativeatiśvam atiśvau atiśvān
Instrumentalatiśvena atiśvābhyām atiśvaiḥ atiśvebhiḥ
Dativeatiśvāya atiśvābhyām atiśvebhyaḥ
Ablativeatiśvāt atiśvābhyām atiśvebhyaḥ
Genitiveatiśvasya atiśvayoḥ atiśvānām
Locativeatiśve atiśvayoḥ atiśveṣu

Compound atiśva -

Adverb -atiśvam -atiśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria