Declension table of ?atiśukra

Deva

NeuterSingularDualPlural
Nominativeatiśukram atiśukre atiśukrāṇi
Vocativeatiśukra atiśukre atiśukrāṇi
Accusativeatiśukram atiśukre atiśukrāṇi
Instrumentalatiśukreṇa atiśukrābhyām atiśukraiḥ
Dativeatiśukrāya atiśukrābhyām atiśukrebhyaḥ
Ablativeatiśukrāt atiśukrābhyām atiśukrebhyaḥ
Genitiveatiśukrasya atiśukrayoḥ atiśukrāṇām
Locativeatiśukre atiśukrayoḥ atiśukreṣu

Compound atiśukra -

Adverb -atiśukram -atiśukrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria