Declension table of ?atiśukla

Deva

NeuterSingularDualPlural
Nominativeatiśuklam atiśukle atiśuklāni
Vocativeatiśukla atiśukle atiśuklāni
Accusativeatiśuklam atiśukle atiśuklāni
Instrumentalatiśuklena atiśuklābhyām atiśuklaiḥ
Dativeatiśuklāya atiśuklābhyām atiśuklebhyaḥ
Ablativeatiśuklāt atiśuklābhyām atiśuklebhyaḥ
Genitiveatiśuklasya atiśuklayoḥ atiśuklānām
Locativeatiśukle atiśuklayoḥ atiśukleṣu

Compound atiśukla -

Adverb -atiśuklam -atiśuklāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria