Declension table of ?atiśrī

Deva

NeuterSingularDualPlural
Nominativeatiśri atiśriṇī atiśrīṇi
Vocativeatiśri atiśriṇī atiśrīṇi
Accusativeatiśri atiśriṇī atiśrīṇi
Instrumentalatiśriṇā atiśribhyām atiśribhiḥ
Dativeatiśriṇe atiśribhyām atiśribhyaḥ
Ablativeatiśriṇaḥ atiśribhyām atiśribhyaḥ
Genitiveatiśriṇaḥ atiśriṇoḥ atiśrīṇām
Locativeatiśriṇi atiśriṇoḥ atiśriṣu

Compound atiśri -

Adverb -atiśri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria