Declension table of ?atiśreṣṭhatva

Deva

NeuterSingularDualPlural
Nominativeatiśreṣṭhatvam atiśreṣṭhatve atiśreṣṭhatvāni
Vocativeatiśreṣṭhatva atiśreṣṭhatve atiśreṣṭhatvāni
Accusativeatiśreṣṭhatvam atiśreṣṭhatve atiśreṣṭhatvāni
Instrumentalatiśreṣṭhatvena atiśreṣṭhatvābhyām atiśreṣṭhatvaiḥ
Dativeatiśreṣṭhatvāya atiśreṣṭhatvābhyām atiśreṣṭhatvebhyaḥ
Ablativeatiśreṣṭhatvāt atiśreṣṭhatvābhyām atiśreṣṭhatvebhyaḥ
Genitiveatiśreṣṭhatvasya atiśreṣṭhatvayoḥ atiśreṣṭhatvānām
Locativeatiśreṣṭhatve atiśreṣṭhatvayoḥ atiśreṣṭhatveṣu

Compound atiśreṣṭhatva -

Adverb -atiśreṣṭhatvam -atiśreṣṭhatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria