Declension table of ?atiśreṣṭhā

Deva

FeminineSingularDualPlural
Nominativeatiśreṣṭhā atiśreṣṭhe atiśreṣṭhāḥ
Vocativeatiśreṣṭhe atiśreṣṭhe atiśreṣṭhāḥ
Accusativeatiśreṣṭhām atiśreṣṭhe atiśreṣṭhāḥ
Instrumentalatiśreṣṭhayā atiśreṣṭhābhyām atiśreṣṭhābhiḥ
Dativeatiśreṣṭhāyai atiśreṣṭhābhyām atiśreṣṭhābhyaḥ
Ablativeatiśreṣṭhāyāḥ atiśreṣṭhābhyām atiśreṣṭhābhyaḥ
Genitiveatiśreṣṭhāyāḥ atiśreṣṭhayoḥ atiśreṣṭhānām
Locativeatiśreṣṭhāyām atiśreṣṭhayoḥ atiśreṣṭhāsu

Adverb -atiśreṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria