Declension table of ?atiśreṣṭha

Deva

NeuterSingularDualPlural
Nominativeatiśreṣṭham atiśreṣṭhe atiśreṣṭhāni
Vocativeatiśreṣṭha atiśreṣṭhe atiśreṣṭhāni
Accusativeatiśreṣṭham atiśreṣṭhe atiśreṣṭhāni
Instrumentalatiśreṣṭhena atiśreṣṭhābhyām atiśreṣṭhaiḥ
Dativeatiśreṣṭhāya atiśreṣṭhābhyām atiśreṣṭhebhyaḥ
Ablativeatiśreṣṭhāt atiśreṣṭhābhyām atiśreṣṭhebhyaḥ
Genitiveatiśreṣṭhasya atiśreṣṭhayoḥ atiśreṣṭhānām
Locativeatiśreṣṭhe atiśreṣṭhayoḥ atiśreṣṭheṣu

Compound atiśreṣṭha -

Adverb -atiśreṣṭham -atiśreṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria