Declension table of ?atiśreṣṭha

Deva

MasculineSingularDualPlural
Nominativeatiśreṣṭhaḥ atiśreṣṭhau atiśreṣṭhāḥ
Vocativeatiśreṣṭha atiśreṣṭhau atiśreṣṭhāḥ
Accusativeatiśreṣṭham atiśreṣṭhau atiśreṣṭhān
Instrumentalatiśreṣṭhena atiśreṣṭhābhyām atiśreṣṭhaiḥ atiśreṣṭhebhiḥ
Dativeatiśreṣṭhāya atiśreṣṭhābhyām atiśreṣṭhebhyaḥ
Ablativeatiśreṣṭhāt atiśreṣṭhābhyām atiśreṣṭhebhyaḥ
Genitiveatiśreṣṭhasya atiśreṣṭhayoḥ atiśreṣṭhānām
Locativeatiśreṣṭhe atiśreṣṭhayoḥ atiśreṣṭheṣu

Compound atiśreṣṭha -

Adverb -atiśreṣṭham -atiśreṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria