Declension table of ?atiśobhanā

Deva

FeminineSingularDualPlural
Nominativeatiśobhanā atiśobhane atiśobhanāḥ
Vocativeatiśobhane atiśobhane atiśobhanāḥ
Accusativeatiśobhanām atiśobhane atiśobhanāḥ
Instrumentalatiśobhanayā atiśobhanābhyām atiśobhanābhiḥ
Dativeatiśobhanāyai atiśobhanābhyām atiśobhanābhyaḥ
Ablativeatiśobhanāyāḥ atiśobhanābhyām atiśobhanābhyaḥ
Genitiveatiśobhanāyāḥ atiśobhanayoḥ atiśobhanānām
Locativeatiśobhanāyām atiśobhanayoḥ atiśobhanāsu

Adverb -atiśobhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria