Declension table of ?atiśobhana

Deva

NeuterSingularDualPlural
Nominativeatiśobhanam atiśobhane atiśobhanāni
Vocativeatiśobhana atiśobhane atiśobhanāni
Accusativeatiśobhanam atiśobhane atiśobhanāni
Instrumentalatiśobhanena atiśobhanābhyām atiśobhanaiḥ
Dativeatiśobhanāya atiśobhanābhyām atiśobhanebhyaḥ
Ablativeatiśobhanāt atiśobhanābhyām atiśobhanebhyaḥ
Genitiveatiśobhanasya atiśobhanayoḥ atiśobhanānām
Locativeatiśobhane atiśobhanayoḥ atiśobhaneṣu

Compound atiśobhana -

Adverb -atiśobhanam -atiśobhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria