Declension table of ?atiśobhana

Deva

MasculineSingularDualPlural
Nominativeatiśobhanaḥ atiśobhanau atiśobhanāḥ
Vocativeatiśobhana atiśobhanau atiśobhanāḥ
Accusativeatiśobhanam atiśobhanau atiśobhanān
Instrumentalatiśobhanena atiśobhanābhyām atiśobhanaiḥ atiśobhanebhiḥ
Dativeatiśobhanāya atiśobhanābhyām atiśobhanebhyaḥ
Ablativeatiśobhanāt atiśobhanābhyām atiśobhanebhyaḥ
Genitiveatiśobhanasya atiśobhanayoḥ atiśobhanānām
Locativeatiśobhane atiśobhanayoḥ atiśobhaneṣu

Compound atiśobhana -

Adverb -atiśobhanam -atiśobhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria