Declension table of ?atiślakṣṇā

Deva

FeminineSingularDualPlural
Nominativeatiślakṣṇā atiślakṣṇe atiślakṣṇāḥ
Vocativeatiślakṣṇe atiślakṣṇe atiślakṣṇāḥ
Accusativeatiślakṣṇām atiślakṣṇe atiślakṣṇāḥ
Instrumentalatiślakṣṇayā atiślakṣṇābhyām atiślakṣṇābhiḥ
Dativeatiślakṣṇāyai atiślakṣṇābhyām atiślakṣṇābhyaḥ
Ablativeatiślakṣṇāyāḥ atiślakṣṇābhyām atiślakṣṇābhyaḥ
Genitiveatiślakṣṇāyāḥ atiślakṣṇayoḥ atiślakṣṇānām
Locativeatiślakṣṇāyām atiślakṣṇayoḥ atiślakṣṇāsu

Adverb -atiślakṣṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria