Declension table of ?atiśiṣṭā

Deva

FeminineSingularDualPlural
Nominativeatiśiṣṭā atiśiṣṭe atiśiṣṭāḥ
Vocativeatiśiṣṭe atiśiṣṭe atiśiṣṭāḥ
Accusativeatiśiṣṭām atiśiṣṭe atiśiṣṭāḥ
Instrumentalatiśiṣṭayā atiśiṣṭābhyām atiśiṣṭābhiḥ
Dativeatiśiṣṭāyai atiśiṣṭābhyām atiśiṣṭābhyaḥ
Ablativeatiśiṣṭāyāḥ atiśiṣṭābhyām atiśiṣṭābhyaḥ
Genitiveatiśiṣṭāyāḥ atiśiṣṭayoḥ atiśiṣṭānām
Locativeatiśiṣṭāyām atiśiṣṭayoḥ atiśiṣṭāsu

Adverb -atiśiṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria