Declension table of ?atiśiṣṭa

Deva

NeuterSingularDualPlural
Nominativeatiśiṣṭam atiśiṣṭe atiśiṣṭāni
Vocativeatiśiṣṭa atiśiṣṭe atiśiṣṭāni
Accusativeatiśiṣṭam atiśiṣṭe atiśiṣṭāni
Instrumentalatiśiṣṭena atiśiṣṭābhyām atiśiṣṭaiḥ
Dativeatiśiṣṭāya atiśiṣṭābhyām atiśiṣṭebhyaḥ
Ablativeatiśiṣṭāt atiśiṣṭābhyām atiśiṣṭebhyaḥ
Genitiveatiśiṣṭasya atiśiṣṭayoḥ atiśiṣṭānām
Locativeatiśiṣṭe atiśiṣṭayoḥ atiśiṣṭeṣu

Compound atiśiṣṭa -

Adverb -atiśiṣṭam -atiśiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria