Declension table of ?atiśayavatā

Deva

FeminineSingularDualPlural
Nominativeatiśayavatā atiśayavate atiśayavatāḥ
Vocativeatiśayavate atiśayavate atiśayavatāḥ
Accusativeatiśayavatām atiśayavate atiśayavatāḥ
Instrumentalatiśayavatayā atiśayavatābhyām atiśayavatābhiḥ
Dativeatiśayavatāyai atiśayavatābhyām atiśayavatābhyaḥ
Ablativeatiśayavatāyāḥ atiśayavatābhyām atiśayavatābhyaḥ
Genitiveatiśayavatāyāḥ atiśayavatayoḥ atiśayavatānām
Locativeatiśayavatāyām atiśayavatayoḥ atiśayavatāsu

Adverb -atiśayavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria