Declension table of ?atiśastā

Deva

FeminineSingularDualPlural
Nominativeatiśastā atiśaste atiśastāḥ
Vocativeatiśaste atiśaste atiśastāḥ
Accusativeatiśastām atiśaste atiśastāḥ
Instrumentalatiśastayā atiśastābhyām atiśastābhiḥ
Dativeatiśastāyai atiśastābhyām atiśastābhyaḥ
Ablativeatiśastāyāḥ atiśastābhyām atiśastābhyaḥ
Genitiveatiśastāyāḥ atiśastayoḥ atiśastānām
Locativeatiśastāyām atiśastayoḥ atiśastāsu

Adverb -atiśastam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria