Declension table of ?atiśaktitā

Deva

FeminineSingularDualPlural
Nominativeatiśaktitā atiśaktite atiśaktitāḥ
Vocativeatiśaktite atiśaktite atiśaktitāḥ
Accusativeatiśaktitām atiśaktite atiśaktitāḥ
Instrumentalatiśaktitayā atiśaktitābhyām atiśaktitābhiḥ
Dativeatiśaktitāyai atiśaktitābhyām atiśaktitābhyaḥ
Ablativeatiśaktitāyāḥ atiśaktitābhyām atiśaktitābhyaḥ
Genitiveatiśaktitāyāḥ atiśaktitayoḥ atiśaktitānām
Locativeatiśaktitāyām atiśaktitayoḥ atiśaktitāsu

Adverb -atiśaktitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria