Declension table of ?atiśaktibhāj

Deva

NeuterSingularDualPlural
Nominativeatiśaktibhāk atiśaktibhājī atiśaktibhāñji
Vocativeatiśaktibhāk atiśaktibhājī atiśaktibhāñji
Accusativeatiśaktibhāk atiśaktibhājī atiśaktibhāñji
Instrumentalatiśaktibhājā atiśaktibhāgbhyām atiśaktibhāgbhiḥ
Dativeatiśaktibhāje atiśaktibhāgbhyām atiśaktibhāgbhyaḥ
Ablativeatiśaktibhājaḥ atiśaktibhāgbhyām atiśaktibhāgbhyaḥ
Genitiveatiśaktibhājaḥ atiśaktibhājoḥ atiśaktibhājām
Locativeatiśaktibhāji atiśaktibhājoḥ atiśaktibhākṣu

Compound atiśaktibhāk -

Adverb -atiśaktibhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria