Declension table of ?atiśakti

Deva

NeuterSingularDualPlural
Nominativeatiśakti atiśaktinī atiśaktīni
Vocativeatiśakti atiśaktinī atiśaktīni
Accusativeatiśakti atiśaktinī atiśaktīni
Instrumentalatiśaktinā atiśaktibhyām atiśaktibhiḥ
Dativeatiśaktine atiśaktibhyām atiśaktibhyaḥ
Ablativeatiśaktinaḥ atiśaktibhyām atiśaktibhyaḥ
Genitiveatiśaktinaḥ atiśaktinoḥ atiśaktīnām
Locativeatiśaktini atiśaktinoḥ atiśaktiṣu

Compound atiśakti -

Adverb -atiśakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria