Declension table of ?atiśaktā

Deva

FeminineSingularDualPlural
Nominativeatiśaktā atiśakte atiśaktāḥ
Vocativeatiśakte atiśakte atiśaktāḥ
Accusativeatiśaktām atiśakte atiśaktāḥ
Instrumentalatiśaktayā atiśaktābhyām atiśaktābhiḥ
Dativeatiśaktāyai atiśaktābhyām atiśaktābhyaḥ
Ablativeatiśaktāyāḥ atiśaktābhyām atiśaktābhyaḥ
Genitiveatiśaktāyāḥ atiśaktayoḥ atiśaktānām
Locativeatiśaktāyām atiśaktayoḥ atiśaktāsu

Adverb -atiśaktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria