Declension table of ?atiśakta

Deva

NeuterSingularDualPlural
Nominativeatiśaktam atiśakte atiśaktāni
Vocativeatiśakta atiśakte atiśaktāni
Accusativeatiśaktam atiśakte atiśaktāni
Instrumentalatiśaktena atiśaktābhyām atiśaktaiḥ
Dativeatiśaktāya atiśaktābhyām atiśaktebhyaḥ
Ablativeatiśaktāt atiśaktābhyām atiśaktebhyaḥ
Genitiveatiśaktasya atiśaktayoḥ atiśaktānām
Locativeatiśakte atiśaktayoḥ atiśakteṣu

Compound atiśakta -

Adverb -atiśaktam -atiśaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria