Declension table of ?atiśakta

Deva

MasculineSingularDualPlural
Nominativeatiśaktaḥ atiśaktau atiśaktāḥ
Vocativeatiśakta atiśaktau atiśaktāḥ
Accusativeatiśaktam atiśaktau atiśaktān
Instrumentalatiśaktena atiśaktābhyām atiśaktaiḥ atiśaktebhiḥ
Dativeatiśaktāya atiśaktābhyām atiśaktebhyaḥ
Ablativeatiśaktāt atiśaktābhyām atiśaktebhyaḥ
Genitiveatiśaktasya atiśaktayoḥ atiśaktānām
Locativeatiśakte atiśaktayoḥ atiśakteṣu

Compound atiśakta -

Adverb -atiśaktam -atiśaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria