Declension table of ?atiśakkarī

Deva

FeminineSingularDualPlural
Nominativeatiśakkarī atiśakkaryau atiśakkaryaḥ
Vocativeatiśakkari atiśakkaryau atiśakkaryaḥ
Accusativeatiśakkarīm atiśakkaryau atiśakkarīḥ
Instrumentalatiśakkaryā atiśakkarībhyām atiśakkarībhiḥ
Dativeatiśakkaryai atiśakkarībhyām atiśakkarībhyaḥ
Ablativeatiśakkaryāḥ atiśakkarībhyām atiśakkarībhyaḥ
Genitiveatiśakkaryāḥ atiśakkaryoḥ atiśakkarīṇām
Locativeatiśakkaryām atiśakkaryoḥ atiśakkarīṣu

Compound atiśakkari - atiśakkarī -

Adverb -atiśakkari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria