Declension table of ?atiśaṅkā

Deva

FeminineSingularDualPlural
Nominativeatiśaṅkā atiśaṅke atiśaṅkāḥ
Vocativeatiśaṅke atiśaṅke atiśaṅkāḥ
Accusativeatiśaṅkām atiśaṅke atiśaṅkāḥ
Instrumentalatiśaṅkayā atiśaṅkābhyām atiśaṅkābhiḥ
Dativeatiśaṅkāyai atiśaṅkābhyām atiśaṅkābhyaḥ
Ablativeatiśaṅkāyāḥ atiśaṅkābhyām atiśaṅkābhyaḥ
Genitiveatiśaṅkāyāḥ atiśaṅkayoḥ atiśaṅkānām
Locativeatiśaṅkāyām atiśaṅkayoḥ atiśaṅkāsu

Adverb -atiśaṅkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria