Declension table of ?atiśāta

Deva

NeuterSingularDualPlural
Nominativeatiśātam atiśāte atiśātāni
Vocativeatiśāta atiśāte atiśātāni
Accusativeatiśātam atiśāte atiśātāni
Instrumentalatiśātena atiśātābhyām atiśātaiḥ
Dativeatiśātāya atiśātābhyām atiśātebhyaḥ
Ablativeatiśātāt atiśātābhyām atiśātebhyaḥ
Genitiveatiśātasya atiśātayoḥ atiśātānām
Locativeatiśāte atiśātayoḥ atiśāteṣu

Compound atiśāta -

Adverb -atiśātam -atiśātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria