Declension table of ?atiśāta

Deva

MasculineSingularDualPlural
Nominativeatiśātaḥ atiśātau atiśātāḥ
Vocativeatiśāta atiśātau atiśātāḥ
Accusativeatiśātam atiśātau atiśātān
Instrumentalatiśātena atiśātābhyām atiśātaiḥ atiśātebhiḥ
Dativeatiśātāya atiśātābhyām atiśātebhyaḥ
Ablativeatiśātāt atiśātābhyām atiśātebhyaḥ
Genitiveatiśātasya atiśātayoḥ atiśātānām
Locativeatiśāte atiśātayoḥ atiśāteṣu

Compound atiśāta -

Adverb -atiśātam -atiśātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria