Declension table of ?atiśākvara

Deva

NeuterSingularDualPlural
Nominativeatiśākvaram atiśākvare atiśākvarāṇi
Vocativeatiśākvara atiśākvare atiśākvarāṇi
Accusativeatiśākvaram atiśākvare atiśākvarāṇi
Instrumentalatiśākvareṇa atiśākvarābhyām atiśākvaraiḥ
Dativeatiśākvarāya atiśākvarābhyām atiśākvarebhyaḥ
Ablativeatiśākvarāt atiśākvarābhyām atiśākvarebhyaḥ
Genitiveatiśākvarasya atiśākvarayoḥ atiśākvarāṇām
Locativeatiśākvare atiśākvarayoḥ atiśākvareṣu

Compound atiśākvara -

Adverb -atiśākvaram -atiśākvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria