Declension table of ?atiśākvara

Deva

MasculineSingularDualPlural
Nominativeatiśākvaraḥ atiśākvarau atiśākvarāḥ
Vocativeatiśākvara atiśākvarau atiśākvarāḥ
Accusativeatiśākvaram atiśākvarau atiśākvarān
Instrumentalatiśākvareṇa atiśākvarābhyām atiśākvaraiḥ atiśākvarebhiḥ
Dativeatiśākvarāya atiśākvarābhyām atiśākvarebhyaḥ
Ablativeatiśākvarāt atiśākvarābhyām atiśākvarebhyaḥ
Genitiveatiśākvarasya atiśākvarayoḥ atiśākvarāṇām
Locativeatiśākvare atiśākvarayoḥ atiśākvareṣu

Compound atiśākvara -

Adverb -atiśākvaram -atiśākvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria