Declension table of ?atiśaṃsanā

Deva

FeminineSingularDualPlural
Nominativeatiśaṃsanā atiśaṃsane atiśaṃsanāḥ
Vocativeatiśaṃsane atiśaṃsane atiśaṃsanāḥ
Accusativeatiśaṃsanām atiśaṃsane atiśaṃsanāḥ
Instrumentalatiśaṃsanayā atiśaṃsanābhyām atiśaṃsanābhiḥ
Dativeatiśaṃsanāyai atiśaṃsanābhyām atiśaṃsanābhyaḥ
Ablativeatiśaṃsanāyāḥ atiśaṃsanābhyām atiśaṃsanābhyaḥ
Genitiveatiśaṃsanāyāḥ atiśaṃsanayoḥ atiśaṃsanānām
Locativeatiśaṃsanāyām atiśaṃsanayoḥ atiśaṃsanāsu

Adverb -atiśaṃsanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria