Declension table of ?atiśaṃsana

Deva

NeuterSingularDualPlural
Nominativeatiśaṃsanam atiśaṃsane atiśaṃsanāni
Vocativeatiśaṃsana atiśaṃsane atiśaṃsanāni
Accusativeatiśaṃsanam atiśaṃsane atiśaṃsanāni
Instrumentalatiśaṃsanena atiśaṃsanābhyām atiśaṃsanaiḥ
Dativeatiśaṃsanāya atiśaṃsanābhyām atiśaṃsanebhyaḥ
Ablativeatiśaṃsanāt atiśaṃsanābhyām atiśaṃsanebhyaḥ
Genitiveatiśaṃsanasya atiśaṃsanayoḥ atiśaṃsanānām
Locativeatiśaṃsane atiśaṃsanayoḥ atiśaṃsaneṣu

Compound atiśaṃsana -

Adverb -atiśaṃsanam -atiśaṃsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria