Declension table of ?atiyuvan

Deva

NeuterSingularDualPlural
Nominativeatiyuva atiyuvnī atiyuvanī atiyuvāni
Vocativeatiyuvan atiyuva atiyuvnī atiyuvanī atiyuvāni
Accusativeatiyuva atiyuvnī atiyuvanī atiyuvāni
Instrumentalatiyuvnā atiyuvabhyām atiyuvabhiḥ
Dativeatiyuvne atiyuvabhyām atiyuvabhyaḥ
Ablativeatiyuvnaḥ atiyuvabhyām atiyuvabhyaḥ
Genitiveatiyuvnaḥ atiyuvnoḥ atiyuvnām
Locativeatiyuvni atiyuvani atiyuvnoḥ atiyuvasu

Compound atiyuva -

Adverb -atiyuva -atiyuvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria