Declension table of ?ativyathā

Deva

FeminineSingularDualPlural
Nominativeativyathā ativyathe ativyathāḥ
Vocativeativyathe ativyathe ativyathāḥ
Accusativeativyathām ativyathe ativyathāḥ
Instrumentalativyathayā ativyathābhyām ativyathābhiḥ
Dativeativyathāyai ativyathābhyām ativyathābhyaḥ
Ablativeativyathāyāḥ ativyathābhyām ativyathābhyaḥ
Genitiveativyathāyāḥ ativyathayoḥ ativyathānām
Locativeativyathāyām ativyathayoḥ ativyathāsu

Adverb -ativyatham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria