Declension table of ?ativyastā

Deva

FeminineSingularDualPlural
Nominativeativyastā ativyaste ativyastāḥ
Vocativeativyaste ativyaste ativyastāḥ
Accusativeativyastām ativyaste ativyastāḥ
Instrumentalativyastayā ativyastābhyām ativyastābhiḥ
Dativeativyastāyai ativyastābhyām ativyastābhyaḥ
Ablativeativyastāyāḥ ativyastābhyām ativyastābhyaḥ
Genitiveativyastāyāḥ ativyastayoḥ ativyastānām
Locativeativyastāyām ativyastayoḥ ativyastāsu

Adverb -ativyastam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria