Declension table of ?ativyasta

Deva

NeuterSingularDualPlural
Nominativeativyastam ativyaste ativyastāni
Vocativeativyasta ativyaste ativyastāni
Accusativeativyastam ativyaste ativyastāni
Instrumentalativyastena ativyastābhyām ativyastaiḥ
Dativeativyastāya ativyastābhyām ativyastebhyaḥ
Ablativeativyastāt ativyastābhyām ativyastebhyaḥ
Genitiveativyastasya ativyastayoḥ ativyastānām
Locativeativyaste ativyastayoḥ ativyasteṣu

Compound ativyasta -

Adverb -ativyastam -ativyastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria