Declension table of ativyāpta

Deva

NeuterSingularDualPlural
Nominativeativyāptam ativyāpte ativyāptāni
Vocativeativyāpta ativyāpte ativyāptāni
Accusativeativyāptam ativyāpte ativyāptāni
Instrumentalativyāptena ativyāptābhyām ativyāptaiḥ
Dativeativyāptāya ativyāptābhyām ativyāptebhyaḥ
Ablativeativyāptāt ativyāptābhyām ativyāptebhyaḥ
Genitiveativyāptasya ativyāptayoḥ ativyāptānām
Locativeativyāpte ativyāptayoḥ ativyāpteṣu

Compound ativyāpta -

Adverb -ativyāptam -ativyāptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria