Declension table of ?ativyādhya

Deva

NeuterSingularDualPlural
Nominativeativyādhyam ativyādhye ativyādhyāni
Vocativeativyādhya ativyādhye ativyādhyāni
Accusativeativyādhyam ativyādhye ativyādhyāni
Instrumentalativyādhyena ativyādhyābhyām ativyādhyaiḥ
Dativeativyādhyāya ativyādhyābhyām ativyādhyebhyaḥ
Ablativeativyādhyāt ativyādhyābhyām ativyādhyebhyaḥ
Genitiveativyādhyasya ativyādhyayoḥ ativyādhyānām
Locativeativyādhye ativyādhyayoḥ ativyādhyeṣu

Compound ativyādhya -

Adverb -ativyādhyam -ativyādhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria