Declension table of ?ativikaṭa

Deva

NeuterSingularDualPlural
Nominativeativikaṭam ativikaṭe ativikaṭāni
Vocativeativikaṭa ativikaṭe ativikaṭāni
Accusativeativikaṭam ativikaṭe ativikaṭāni
Instrumentalativikaṭena ativikaṭābhyām ativikaṭaiḥ
Dativeativikaṭāya ativikaṭābhyām ativikaṭebhyaḥ
Ablativeativikaṭāt ativikaṭābhyām ativikaṭebhyaḥ
Genitiveativikaṭasya ativikaṭayoḥ ativikaṭānām
Locativeativikaṭe ativikaṭayoḥ ativikaṭeṣu

Compound ativikaṭa -

Adverb -ativikaṭam -ativikaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria