Declension table of ?atividdha

Deva

NeuterSingularDualPlural
Nominativeatividdham atividdhe atividdhāni
Vocativeatividdha atividdhe atividdhāni
Accusativeatividdham atividdhe atividdhāni
Instrumentalatividdhena atividdhābhyām atividdhaiḥ
Dativeatividdhāya atividdhābhyām atividdhebhyaḥ
Ablativeatividdhāt atividdhābhyām atividdhebhyaḥ
Genitiveatividdhasya atividdhayoḥ atividdhānām
Locativeatividdhe atividdhayoḥ atividdheṣu

Compound atividdha -

Adverb -atividdham -atividdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria