Declension table of ?atividdha

Deva

MasculineSingularDualPlural
Nominativeatividdhaḥ atividdhau atividdhāḥ
Vocativeatividdha atividdhau atividdhāḥ
Accusativeatividdham atividdhau atividdhān
Instrumentalatividdhena atividdhābhyām atividdhaiḥ atividdhebhiḥ
Dativeatividdhāya atividdhābhyām atividdhebhyaḥ
Ablativeatividdhāt atividdhābhyām atividdhebhyaḥ
Genitiveatividdhasya atividdhayoḥ atividdhānām
Locativeatividdhe atividdhayoḥ atividdheṣu

Compound atividdha -

Adverb -atividdham -atividdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria